Original

यदेकरात्रेण करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।स्थानासनाभ्यां विचरन्व्रती संस्त्रिभिर्वर्षैः शमयेदात्मपापम् ॥ २७ ॥

Segmented

यद् एक-रात्रेण करोति पापम् कृष्णम् वर्णम् ब्राह्मणः सेवमानः स्थान-आसन विचरन् व्रती संस् त्रिभिः वर्षैः शमयेद् आत्म-पापम्

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
करोति कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
कृष्णम् कृष्ण pos=a,g=m,c=2,n=s
वर्णम् वर्ण pos=n,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सेवमानः सेव् pos=va,g=m,c=1,n=s,f=part
स्थान स्थान pos=n,comp=y
आसन आसन pos=n,g=n,c=3,n=d
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
व्रती व्रतिन् pos=a,g=m,c=1,n=s
संस् अस् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्षैः वर्ष pos=n,g=m,c=3,n=p
शमयेद् शमय् pos=v,p=3,n=s,l=vidhilin
आत्म आत्मन् pos=n,comp=y
पापम् पाप pos=n,g=n,c=2,n=s