Original

अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम् ।अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः ।तथा स शुध्यते राजञ्शृणु चात्र वचो मम ॥ २६ ॥

Segmented

अब्राह्मणो मन्यमानः तृणेषु आसीत पृष्ठतः तथा स शुध्यते राजञ् शृणु च अत्र वचो मम

Analysis

Word Lemma Parse
अब्राह्मणो अब्राह्मण pos=n,g=m,c=1,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
तृणेषु तृण pos=n,g=n,c=7,n=p
आसीत आस् pos=v,p=3,n=s,l=vidhilin
पृष्ठतः पृष्ठतस् pos=i
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
शुध्यते शुध् pos=v,p=3,n=s,l=lat
राजञ् राजन् pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अत्र अत्र pos=i
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s