Original

उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः ।उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति ॥ २५ ॥

Segmented

उदपान-उदके ग्रामे ब्राह्मणो वृषली-पतिः उषित्वा द्वादश समाः शूद्र-कर्म इह गच्छति

Analysis

Word Lemma Parse
उदपान उदपान pos=n,comp=y
उदके उदक pos=n,g=n,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वृषली वृषली pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
उषित्वा वस् pos=vi
द्वादश द्वादशन् pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p
शूद्र शूद्र pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
इह इह pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat