Original

उदक्या ह्यासते ये च ये च केचिदनग्नयः ।कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ॥ २४ ॥

Segmented

उदक्या हि आसते ये च ये च केचिद् अनग्नयः कुलम् च अश्रोत्रियम् येषाम् सर्वे ते शूद्र-धर्मिन्

Analysis

Word Lemma Parse
उदक्या उदक्या pos=n,g=f,c=2,n=p
हि हि pos=i
आसते आस् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अनग्नयः अनग्नि pos=a,g=m,c=1,n=p
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
अश्रोत्रियम् अश्रोत्रिय pos=a,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शूद्र शूद्र pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p