Original

प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः ।इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति ॥ २३ ॥

Segmented

प्रजाः पशून् च स्वर्गम् च हन्ति यज्ञो हि अदक्षिणः इन्द्रियाणि यशः कीर्तिम् आयुः च अस्य उपकृन्तति

Analysis

Word Lemma Parse
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
हि हि pos=i
अदक्षिणः अदक्षिण pos=a,g=m,c=1,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
यशः यशस् pos=n,g=n,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
उपकृन्तति उपकृत् pos=v,p=3,n=s,l=lat