Original

पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन ॥ २२ ॥

Segmented

पुण्यानि अन्यानि कुर्वीत श्रद्दधानो जित-इन्द्रियः अनाप्त-दक्षिणैः यज्ञैः न यजेत कथंचन

Analysis

Word Lemma Parse
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
अन्यानि अन्य pos=n,g=n,c=2,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अनाप्त अनाप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
pos=i
यजेत यज् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i