Original

प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम् ।अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः ॥ २१ ॥

Segmented

प्राजापत्यम् अदत्त्वा अश्वम् अग्न्याधेयस्य दक्षिणाम् अनाहिताग्निः इति स प्रोच्यते धर्म-दर्शिभिः

Analysis

Word Lemma Parse
प्राजापत्यम् प्राजापत्य pos=a,g=m,c=2,n=s
अदत्त्वा अदत्त्वा pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
अग्न्याधेयस्य अग्न्याधेय pos=n,g=n,c=6,n=s
दक्षिणाम् दक्षिणा pos=n,g=f,c=2,n=s
अनाहिताग्निः अनाहिताग्नि pos=n,g=m,c=1,n=s
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p