Original

न वै कन्या न युवतिर्नामन्त्रो न च बालिशः ।परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा ।नरके निपतन्त्येते जुह्वानाः स च यस्य तत् ॥ २० ॥

Segmented

न वै कन्या न युवतिः न अमन्त्रः न च बालिशः परिवेष्टा अग्निहोत्रस्य भवेत् न असंस्कृतः तथा नरके निपतन्ति एते जुह्वानाः स च यस्य तत्

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
युवतिः युवति pos=n,g=f,c=1,n=s
pos=i
अमन्त्रः अमन्त्र pos=a,g=m,c=1,n=s
pos=i
pos=i
बालिशः बालिश pos=n,g=m,c=1,n=s
परिवेष्टा परिवेष्टृ pos=a,g=m,c=1,n=s
अग्निहोत्रस्य अग्निहोत्र pos=n,g=n,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
असंस्कृतः असंस्कृत pos=a,g=m,c=1,n=s
तथा तथा pos=i
नरके नरक pos=n,g=m,c=7,n=s
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
जुह्वानाः हु pos=va,g=m,c=1,n=p,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s