Original

एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः ।अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ २ ॥

Segmented

एते वै साधवो दृष्टा ब्राह्मणा धर्म-भिक्षवः अस्वेभ्यो देयम् एतेभ्यो दानम् विद्या-विशेषतः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वै वै pos=i
साधवो साधु pos=a,g=m,c=1,n=p
दृष्टा दृश् pos=va,g=m,c=1,n=p,f=part
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
भिक्षवः भिक्षु pos=n,g=m,c=1,n=p
अस्वेभ्यो अस्व pos=a,g=m,c=4,n=p
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
एतेभ्यो एतद् pos=n,g=m,c=4,n=p
दानम् दान pos=n,g=n,c=1,n=s
विद्या विद्या pos=n,comp=y
विशेषतः विशेष pos=n,g=m,c=5,n=s