Original

क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः ।धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः ॥ १९ ॥

Segmented

क्षत्रियो बाहु-वीर्येण तरति आपदम् आत्मनः धनेन वैश्यः शूद्रः च मन्त्रैः होमैः च वै द्विजः

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तरति तृ pos=v,p=3,n=s,l=lat
आपदम् आपद् pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
धनेन धन pos=n,g=n,c=3,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
pos=i
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
होमैः होम pos=n,g=m,c=3,n=p
pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s