Original

तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम् ।मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते ।तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम् ॥ १८ ॥

Segmented

तस्माद् राज्ञा सदा तेजो दुःसहम् ब्रह्म-वादिनाम् मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते तस्मिन् न अकुशलम् ब्रूयात् न शुक्ताम् ईरयेद् गिरम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
सदा सदा pos=i
तेजो तेजस् pos=n,g=n,c=1,n=s
दुःसहम् दुःसह pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनाम् वादिन् pos=a,g=m,c=6,n=p
मन्ता मन्तृ pos=n,g=m,c=1,n=s
शास्ता शास्तृ pos=n,g=m,c=1,n=s
विधाता विधातृ pos=n,g=m,c=1,n=s
pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
देव देव pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
अकुशलम् अकुशल pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
शुक्ताम् शुच् pos=va,g=f,c=2,n=s,f=part
ईरयेद् ईरय् pos=v,p=3,n=s,l=vidhilin
गिरम् गिर् pos=n,g=f,c=2,n=s