Original

न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः ।अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम् ॥ १७ ॥

Segmented

न ब्राह्मणान् वेदयेत कश्चिद् राजनि मानवः अवीर्यो वेदनाद् विद्यात् सु वीर्यः वीर्यवत्तरम्

Analysis

Word Lemma Parse
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वेदयेत वेदय् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
मानवः मानव pos=n,g=m,c=1,n=s
अवीर्यो अवीर्य pos=a,g=m,c=1,n=s
वेदनाद् वेदन pos=n,g=n,c=5,n=s
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
वीर्यः वीर्य pos=n,g=m,c=1,n=s
वीर्यवत्तरम् वीर्यवत्तर pos=a,g=m,c=2,n=s