Original

प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ १६ ॥

Segmented

प्रभुः प्रथम-कल्पस्य यो ऽनुकल्पेन वर्तते न सांपरायिकम् तस्य दुर्मतेः विद्यते फलम्

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
प्रथम प्रथम pos=a,comp=y
कल्पस्य कल्प pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽनुकल्पेन अनुकल्प pos=n,g=m,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
pos=i
सांपरायिकम् साम्परायिक pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s