Original

विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः ॥ १५ ॥

Segmented

विश्वैः तु देवैः साध्यैः च ब्राह्मणैः च महा-ऋषिभिः आपत्सु मरणाद् भीतैः लिङ्ग-प्रतिनिधि कृतः

Analysis

Word Lemma Parse
विश्वैः विश्व pos=n,g=m,c=3,n=p
तु तु pos=i
देवैः देव pos=n,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
मरणाद् मरण pos=n,g=n,c=5,n=s
भीतैः भी pos=va,g=m,c=3,n=p,f=part
लिङ्ग लिङ्ग pos=n,comp=y
प्रतिनिधि प्रतिनिधि pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part