Original

इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम् ॥ १४ ॥

Segmented

इष्टिम् वैश्वानरीम् नित्यम् निर्वपेद् अब्द-पर्यये अविकल्पः पुरा धर्मः धर्म-वादैः तु केवलम्

Analysis

Word Lemma Parse
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
वैश्वानरीम् वैश्वानर pos=a,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
निर्वपेद् निर्वप् pos=v,p=3,n=s,l=vidhilin
अब्द अब्द pos=n,comp=y
पर्यये पर्यय pos=n,g=m,c=7,n=s
अविकल्पः अविकल्प pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
वादैः वाद pos=n,g=m,c=3,n=p
तु तु pos=i
केवलम् केवलम् pos=i