Original

क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा ।श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत् ।अथैनं परिरक्षेत पिता पुत्रमिवौरसम् ॥ १३ ॥

Segmented

क्षत्रियस्य हि बालिश्याद् ब्राह्मणः क्लिश्यते क्षुधा श्रुत-शीले समाज्ञाय वृत्तिम् अस्य प्रकल्पयेत् अथ एनम् परिरक्षेत पिता पुत्रम् इव औरसम्

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
हि हि pos=i
बालिश्याद् बालिश्य pos=n,g=n,c=5,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्लिश्यते क्लिश् pos=v,p=3,n=s,l=lat
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
श्रुत श्रुत pos=n,comp=y
शीले शील pos=n,g=n,c=2,n=d
समाज्ञाय समाज्ञा pos=vi
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परिरक्षेत परिरक्ष् pos=v,p=3,n=s,l=vidhilin
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इव इव pos=i
औरसम् औरस pos=n,g=m,c=2,n=s