Original

आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा ।न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित् ॥ १२ ॥

Segmented

आख्यातव्यम् नृपस्य एतत् पृच्छतो ऽपृच्छतो ऽपि वा न तस्मै धारयेद् दण्डम् राजा धर्मेण धर्म-विद्

Analysis

Word Lemma Parse
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
नृपस्य नृप pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पृच्छतो प्रच्छ् pos=va,g=m,c=6,n=s,f=part
ऽपृच्छतो अपृच्छत् pos=a,g=m,c=6,n=s
ऽपि अपि pos=i
वा वा pos=i
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
दण्डम् दण्ड pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s