Original

तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ।खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते ॥ ११ ॥

Segmented

तथा एव सप्तमे भक्ते भक्तानि षड् अन् अः अश्वस्तन-विधानेन हर्तव्यम् हीन-कर्मणः खलात् क्षेत्रात् तथा आगारात् यतो वा अपि उपपद्यते

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सप्तमे सप्तम pos=a,g=n,c=7,n=s
भक्ते भक्त pos=n,g=n,c=7,n=s
भक्तानि भक्त pos=n,g=n,c=2,n=p
षड् षष् pos=n,g=n,c=2,n=p
अन् अन् pos=i
अः अश् pos=va,g=m,c=3,n=s,f=part
अश्वस्तन अश्वस्तन pos=a,comp=y
विधानेन विधान pos=n,g=n,c=3,n=s
हर्तव्यम् हृ pos=va,g=n,c=1,n=s,f=krtya
हीन हा pos=va,comp=y,f=part
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
खलात् खल pos=n,g=m,c=5,n=s
क्षेत्रात् क्षेत्र pos=n,g=n,c=5,n=s
तथा तथा pos=i
आगारात् आगार pos=n,g=n,c=5,n=s
यतो यतस् pos=i
वा वा pos=i
अपि अपि pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat