Original

अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो ।तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः ॥ १० ॥

Segmented

अ दातृ हरेत् नित्यम् व्याख्याप्य नृपतिः प्रभो तथा हि आचरतः धर्मो नृपतेः स्याद् अथ अखिलः

Analysis

Word Lemma Parse
pos=i
दातृ दातृ pos=a,g=m,c=5,n=p
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
व्याख्याप्य व्याख्यापय् pos=vi
नृपतिः नृपति pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
तथा तथा pos=i
हि हि pos=i
आचरतः आचर् pos=va,g=m,c=6,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
अखिलः अखिल pos=a,g=m,c=1,n=s