Original

भीष्म उवाच ।कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः ।आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा ॥ १ ॥

Segmented

भीष्म उवाच कृतार्थो यक्ष्यमाणः च सर्व-वेद-अन्तगः च यः आचार्य-पितृ-भार्या-अर्थम् स्वाध्याय-अर्थम् अथ अपि वा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
यक्ष्यमाणः यज् pos=va,g=m,c=1,n=s,f=part
pos=i
सर्व सर्व pos=n,comp=y
वेद वेद pos=n,comp=y
अन्तगः अन्तग pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
पितृ पितृ pos=n,comp=y
भार्या भार्या pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्वाध्याय स्वाध्याय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
वा वा pos=i