Original

परेषां यत्र दोषः स्यात्तद्गुह्यं संप्रकाशयेत् ।समानेष्वेव दोषेषु वृत्त्यर्थमुपघातयेत् ॥ ९ ॥

Segmented

परेषाम् यत्र दोषः स्यात् तद् गुह्यम् संप्रकाशयेत् समानेषु एव दोषेषु वृत्ति-अर्थम् उपघातयेत्

Analysis

Word Lemma Parse
परेषाम् पर pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
दोषः दोष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
संप्रकाशयेत् संप्रकाशय् pos=v,p=3,n=s,l=vidhilin
समानेषु समान pos=a,g=m,c=7,n=p
एव एव pos=i
दोषेषु दोष pos=n,g=m,c=7,n=p
वृत्ति वृत्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपघातयेत् उपघातय् pos=v,p=3,n=s,l=vidhilin