Original

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।आत्मशीलानुमानेन न विश्वसिति कस्यचित् ॥ ८ ॥

Segmented

धर्म-शीलम् गुण-उपेतम् पाप इति अवगच्छति आत्म-शील-अनुमानेन न विश्वसिति कस्यचित्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
पाप पाप pos=a,g=m,c=1,n=s
इति इति pos=i
अवगच्छति अवगम् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
शील शील pos=n,comp=y
अनुमानेन अनुमान pos=n,g=n,c=3,n=s
pos=i
विश्वसिति विश्वस् pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s