Original

हिंसाविहारी सततमविशेषगुणागुणः ।बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥ ७ ॥

Segmented

हिंसा-विहारी सततम् अविशेष-गुण-अगुणः बहु-अलीकः मनस्वी च लुब्धो ऽत्यर्थम् नृशंस-कृत्

Analysis

Word Lemma Parse
हिंसा हिंसा pos=n,comp=y
विहारी विहारिन् pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
अविशेष अविशेष pos=n,comp=y
गुण गुण pos=n,comp=y
अगुणः अगुण pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
अलीकः अलीक pos=n,g=m,c=1,n=s
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
pos=i
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
ऽत्यर्थम् अत्यर्थम् pos=i
नृशंस नृशंस pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s