Original

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।असंभोगी च मानी च तथा सङ्गी विकत्थनः ॥ ५ ॥

Segmented

दत्त-अनुकीर्ति विषमः क्षुद्रो नैकृतिकः शठः असंभोगी च मानी च तथा सङ्गी विकत्थनः

Analysis

Word Lemma Parse
दत्त दा pos=va,comp=y,f=part
अनुकीर्ति अनुकीर्ति pos=n,g=m,c=1,n=s
विषमः विषम pos=a,g=m,c=1,n=s
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
नैकृतिकः नैकृतिक pos=a,g=m,c=1,n=s
शठः शठ pos=a,g=m,c=1,n=s
असंभोगी असंभोगिन् pos=a,g=m,c=1,n=s
pos=i
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
सङ्गी सङ्गिन् pos=a,g=m,c=1,n=s
विकत्थनः विकत्थन pos=a,g=m,c=1,n=s