Original

भीष्म उवाच ।स्पृहास्यान्तर्हिता चैव विदितार्था च कर्मणा ।आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते च यः ॥ ४ ॥

Segmented

भीष्म उवाच स्पृहा अस्य अन्तर्हिता च एव विदित-अर्था च कर्मणा आक्रोष्टा क्रुश्यते च एव बन्धिता बध्यते च यः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्पृहा स्पृहा pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अन्तर्हिता अन्तर्धा pos=va,g=f,c=1,n=s,f=part
pos=i
एव एव pos=i
विदित विद् pos=va,comp=y,f=part
अर्था अर्थ pos=n,g=f,c=1,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
आक्रोष्टा आक्रोष्टृ pos=n,g=m,c=1,n=s
क्रुश्यते क्रुश् pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
बन्धिता बन्धितृ pos=a,g=m,c=1,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
pos=i
यः यद् pos=n,g=m,c=1,n=s