Original

नृशंसो ह्यधमो नित्यं प्रेत्य चेह च भारत ।तस्माद्ब्रवीहि कौरव्य तस्य धर्मविनिश्चयम् ॥ ३ ॥

Segmented

नृशंसो हि अधमः नित्यम् प्रेत्य च इह च भारत तस्माद् ब्रवीहि कौरव्य तस्य धर्म-विनिश्चयम्

Analysis

Word Lemma Parse
नृशंसो नृशंस pos=a,g=m,c=1,n=s
हि हि pos=i
अधमः अधम pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s