Original

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥ २ ॥

Segmented

कण्टकान् कूपम् अग्निम् च वर्जयन्ति यथा नराः तथा नृशंस-कर्माणम् वर्जयन्ति नरा नरम्

Analysis

Word Lemma Parse
कण्टकान् कण्टक pos=n,g=m,c=2,n=p
कूपम् कूप pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
pos=i
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
नराः नर pos=n,g=m,c=1,n=p
तथा तथा pos=i
नृशंस नृशंस pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
वर्जयन्ति वर्जय् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
नरम् नर pos=n,g=m,c=2,n=s