Original

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।सदा विवर्जनीयो वै पुरुषेण बुभूषता ॥ १३ ॥

Segmented

एष ते भरत-श्रेष्ठ नृशंसः परिकीर्तितः सदा विवर्जनीयो वै पुरुषेण बुभूषता

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नृशंसः नृशंस pos=a,g=m,c=1,n=s
परिकीर्तितः परिकीर्तय् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
विवर्जनीयो विवर्जय् pos=va,g=m,c=1,n=s,f=krtya
वै वै pos=i
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part