Original

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥ १२ ॥

Segmented

ब्राह्मणेभ्यः प्रदाय अग्रम् यः सुहृद्भिः सह अश्नुते स प्रेत्य लभते स्वर्गम् इह च आनन्त्यम् अश्नुते

Analysis

Word Lemma Parse
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
प्रदाय प्रदा pos=vi
अग्रम् अग्र pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सह सह pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
प्रेत्य प्रे pos=vi
लभते लभ् pos=v,p=3,n=s,l=lat
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
इह इह pos=i
pos=i
आनन्त्यम् आनन्त्य pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat