Original

भक्ष्यं भोज्यमथो लेह्यं यच्चान्यत्साधु भोजनम् ।प्रेक्षमाणेषु योऽश्नीयान्नृशंस इति तं विदुः ॥ ११ ॥

Segmented

भक्ष्यम् भोज्यम् अथो लेह्यम् यत् च अन्यत् साधु भोजनम् प्रेक्षमाणेषु यो अश्नीयात् नृशंसः इति तम् विदुः

Analysis

Word Lemma Parse
भक्ष्यम् भक्ष्य pos=n,g=n,c=1,n=s
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
अथो अथो pos=i
लेह्यम् लेह्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
भोजनम् भोजन pos=n,g=n,c=1,n=s
प्रेक्षमाणेषु प्रेक्ष् pos=va,g=m,c=7,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
नृशंसः नृशंस pos=a,g=m,c=1,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit