Original

तथोपकारिणं चैव मन्यते वञ्चितं परम् ।दत्त्वापि च धनं काले संतपत्युपकारिणे ॥ १० ॥

Segmented

तथा उपकारिणम् च एव मन्यते वञ्चितम् परम् दत्त्वा अपि च धनम् काले संतपति उपकारिणे

Analysis

Word Lemma Parse
तथा तथा pos=i
उपकारिणम् उपकारिन् pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
वञ्चितम् वञ्चय् pos=va,g=m,c=2,n=s,f=part
परम् पर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
अपि अपि pos=i
pos=i
धनम् धन pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
संतपति संतप् pos=v,p=3,n=s,l=lat
उपकारिणे उपकारिन् pos=a,g=m,c=4,n=s