Original

युधिष्ठिर उवाच ।आनृशंस्यं विजानामि दर्शनेन सतां सदा ।नृशंसान्न विजानामि तेषां कर्म च भारत ॥ १ ॥

Segmented

युधिष्ठिर उवाच आनृशंस्यम् विजानामि दर्शनेन सताम् सदा नृशंसान् न विजानामि तेषाम् कर्म च भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=2,n=s
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
सताम् सत् pos=a,g=m,c=6,n=p
सदा सदा pos=i
नृशंसान् नृशंस pos=a,g=m,c=2,n=p
pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s