Original

विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः ।विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते ॥ ९ ॥

Segmented

विरुद्धानि हि शास्त्राणि पश्यन्ति इह अल्प-बुद्धयः विवित्सा जायते तत्र तत्त्व-ज्ञानात् निवर्तते

Analysis

Word Lemma Parse
विरुद्धानि विरुध् pos=va,g=n,c=2,n=p,f=part
हि हि pos=i
शास्त्राणि शास्त्र pos=n,g=n,c=2,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
इह इह pos=i
अल्प अल्प pos=a,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्त्व तत्त्व pos=n,comp=y
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat