Original

संकल्पाज्जायते कामः सेव्यमानो विवर्धते ।अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम् ॥ ८ ॥

Segmented

संकल्पात् जायते कामः सेव्यमानो विवर्धते अवद्य-दर्शनात् व्येति तत्त्व-ज्ञानात् च धीमताम्

Analysis

Word Lemma Parse
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
कामः काम pos=n,g=m,c=1,n=s
सेव्यमानो सेव् pos=va,g=m,c=1,n=s,f=part
विवर्धते विवृध् pos=v,p=3,n=s,l=lat
अवद्य अवद्य pos=a,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
व्येति वी pos=v,p=3,n=s,l=lat
तत्त्व तत्त्व pos=n,comp=y
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
pos=i
धीमताम् धीमत् pos=a,g=m,c=6,n=p