Original

लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते ।क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते ॥ ७ ॥

Segmented

लोभात् क्रोधः प्रभवति पर-दोषैः उदीर्यते क्षमया तिष्ठते राजञ् श्रीमान् च विनिवर्तते

Analysis

Word Lemma Parse
लोभात् लोभ pos=n,g=m,c=5,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
उदीर्यते उदीरय् pos=v,p=3,n=s,l=lat
क्षमया क्षमा pos=n,g=f,c=3,n=s
तिष्ठते स्था pos=v,p=3,n=s,l=lat
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
pos=i
विनिवर्तते विनिवृत् pos=v,p=3,n=s,l=lat