Original

एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम ।हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु ॥ ६ ॥

Segmented

एतेषाम् उदयम् स्थानम् क्षयम् च पुरुष-उत्तम हन्त ते वर्तयिष्यामि तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=n,c=6,n=p
उदयम् उदय pos=n,g=m,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot