Original

एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते ।इति मर्त्यो विजानीयात्सततं भरतर्षभ ॥ ५ ॥

Segmented

एभ्यः प्रवर्तते दुःखम् एभ्यः पापम् प्रवर्तते इति मर्त्यो विजानीयात् सततम् भरत-ऋषभ

Analysis

Word Lemma Parse
एभ्यः इदम् pos=n,g=n,c=5,n=p
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=1,n=s
एभ्यः इदम् pos=n,g=n,c=5,n=p
पापम् पाप pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
इति इति pos=i
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
विजानीयात् विज्ञा pos=v,p=3,n=s,l=vidhilin
सततम् सततम् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s