Original

एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि ।वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान् ॥ ४ ॥

Segmented

एते प्रमत्तम् पुरुषम् अप्रमत्ता नुदन्ति हि वृका इव विलुम्पन्ति दृष्ट्वा एव पुरुष-इतरान्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
अप्रमत्ता अप्रमत्त pos=a,g=m,c=1,n=p
नुदन्ति नुद् pos=v,p=3,n=p,l=lat
हि हि pos=i
वृका वृक pos=n,g=m,c=1,n=p
इव इव pos=i
विलुम्पन्ति विलुप् pos=v,p=3,n=p,l=lat
दृष्ट्वा दृश् pos=vi
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
इतरान् इतर pos=n,g=m,c=2,n=p