Original

भीष्म उवाच ।त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः ।उपासते महाराज समस्ताः पुरुषानिह ॥ ३ ॥

Segmented

भीष्म उवाच त्रयोदशा एते अति बलाः शत्रवः प्राणिनाम् स्मृताः उपासते महा-राज समस्ताः पुरुषान् इह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रयोदशा त्रयोदशन् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
अति अति pos=i
बलाः बल pos=n,g=m,c=1,n=p
शत्रवः शत्रु pos=n,g=m,c=1,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
उपासते उपास् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समस्ताः समस्त pos=a,g=m,c=1,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
इह इह pos=i