Original

लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा ।एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद ॥ २ ॥

Segmented

लोभो मात्सर्यम् ईर्ष्या च कुत्सा असूया कृपा तथा एतत् सर्वम् महा-प्राज्ञैः याथातथ्येन मे वद

Analysis

Word Lemma Parse
लोभो लोभ pos=n,g=m,c=1,n=s
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
pos=i
कुत्सा कुत्सा pos=n,g=f,c=1,n=s
असूया असूया pos=n,g=f,c=1,n=s
कृपा कृपा pos=n,g=f,c=1,n=s
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=4,n=s
वद वद् pos=v,p=2,n=s,l=lot