Original

एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश ।एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश ।त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान् ॥ १८ ॥

Segmented

एतानि एव जितानि आहुः प्रशमात् च त्रयोदश एते हि धार्तराष्ट्राणाम् सर्वे दोषाः त्रयोदश त्वया सर्व-आत्मना नित्यम् विजिता जेष्यसे च तान्

Analysis

Word Lemma Parse
एतानि एतद् pos=n,g=n,c=2,n=p
एव एव pos=i
जितानि जि pos=va,g=n,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
प्रशमात् प्रशम pos=n,g=m,c=5,n=s
pos=i
त्रयोदश त्रयोदशन् pos=a,g=n,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
त्रयोदश त्रयोदशन् pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
नित्यम् नित्यम् pos=i
विजिता विजि pos=va,g=m,c=1,n=p,f=part
जेष्यसे जि pos=v,p=2,n=s,l=lrt
pos=i
तान् तद् pos=n,g=m,c=2,n=p