Original

कृपणान्सततं दृष्ट्वा ततः संजायते कृपा ।धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा ॥ १७ ॥

Segmented

कृपणान् सततम् दृष्ट्वा ततः संजायते कृपा धर्म-निष्ठाम् यदा वेत्ति तदा शाम्यति सा कृपा

Analysis

Word Lemma Parse
कृपणान् कृपण pos=a,g=m,c=2,n=p
सततम् सततम् pos=i
दृष्ट्वा दृश् pos=vi
ततः ततस् pos=i
संजायते संजन् pos=v,p=3,n=s,l=lat
कृपा कृपा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
यदा यदा pos=i
वेत्ति विद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
शाम्यति शम् pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
कृपा कृपा pos=n,g=f,c=1,n=s