Original

विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः ।कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति ॥ १५ ॥

Segmented

विभ्रमाल् लोक-बाह्यानाम् द्वेष्यैः वाक्यैः असंगतैः कुत्सा संजायते राजन्न् उपेक्षाभिः प्रशाम्यति

Analysis

Word Lemma Parse
विभ्रमाल् विभ्रम pos=n,g=m,c=5,n=s
लोक लोक pos=n,comp=y
बाह्यानाम् बाह्य pos=a,g=m,c=6,n=p
द्वेष्यैः द्विष् pos=va,g=n,c=3,n=p,f=krtya
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
असंगतैः असंगत pos=a,g=n,c=3,n=p
कुत्सा कुत्सा pos=n,g=f,c=1,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपेक्षाभिः उपेक्षा pos=n,g=f,c=3,n=p
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat