Original

ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत ।इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति ॥ १४ ॥

Segmented

ईर्ष्या कामात् प्रभवति संघर्षात् च एव भारत इतरेषाम् तु मर्त्यानाम् प्रज्ञया सा प्रणश्यति

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,g=f,c=1,n=s
कामात् काम pos=n,g=m,c=5,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
संघर्षात् संघर्ष pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
इतरेषाम् इतर pos=n,g=m,c=6,n=p
तु तु pos=i
मर्त्यानाम् मर्त्य pos=n,g=m,c=6,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat