Original

कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् ।एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति ॥ १३ ॥

Segmented

कुलात् ज्ञानात् तथा ऐश्वर्यात् मदः भवति देहिनाम् एभिः एव तु विज्ञातैः मदः सद्यः प्रणश्यति

Analysis

Word Lemma Parse
कुलात् कुल pos=n,g=n,c=5,n=s
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
तथा तथा pos=i
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
मदः मद pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
एभिः इदम् pos=n,g=n,c=3,n=p
एव एव pos=i
तु तु pos=i
विज्ञातैः विज्ञा pos=va,g=n,c=3,n=p,f=part
मदः मद pos=n,g=m,c=1,n=s
सद्यः सद्यस् pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat