Original

सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते ।एतत्तु क्षीयते तात साधूनामुपसेवनात् ॥ १२ ॥

Segmented

सत्त्व-त्यागात् तु मात्सर्यम् अहितानि च सेवते एतत् तु क्षीयते तात साधूनाम् उपसेवनात्

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
त्यागात् त्याग pos=n,g=m,c=5,n=s
तु तु pos=i
मात्सर्यम् मात्सर्य pos=n,g=n,c=1,n=s
अहितानि अहित pos=a,g=n,c=2,n=p
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
तु तु pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
तात तात pos=n,g=m,c=8,n=s
साधूनाम् साधु pos=a,g=m,c=6,n=p
उपसेवनात् उपसेवन pos=n,g=n,c=5,n=s