Original

परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते ।दयया सर्वभूतानां निर्वेदात्सा निवर्तते ॥ ११ ॥

Segmented

परासु-ता क्रोध-लोभात् अभ्यासात् च प्रवर्तते दयया सर्व-भूतानाम् निर्वेदात् सा निवर्तते

Analysis

Word Lemma Parse
परासु परासु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
दयया दया pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=m,c=6,n=p
निर्वेदात् निर्वेद pos=n,g=m,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat