Original

प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः ।यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति ॥ १० ॥

Segmented

प्रीतेः शोकः प्रभवति वियोगात् तस्य देहिनः यदा निरर्थकम् वेत्ति तदा सद्यः प्रणश्यति

Analysis

Word Lemma Parse
प्रीतेः प्रीति pos=n,g=f,c=5,n=s
शोकः शोक pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
वियोगात् वियोग pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देहिनः देहिन् pos=n,g=m,c=6,n=s
यदा यदा pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
सद्यः सद्यस् pos=i
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat