Original

युधिष्ठिर उवाच ।यतः प्रभवति क्रोधः कामश्च भरतर्षभ ।शोकमोहौ विवित्सा च परासुत्वं तथा मदः ॥ १ ॥

Segmented

युधिष्ठिर उवाच यतः प्रभवति क्रोधः कामः च भरत-ऋषभ शोक-मोहौ विवित्सा च परासु-त्वम् तथा मदः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यतः यतस् pos=i
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
क्रोधः क्रोध pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
मोहौ मोह pos=n,g=m,c=1,n=d
विवित्सा विवित्सा pos=n,g=f,c=1,n=s
pos=i
परासु परासु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तथा तथा pos=i
मदः मद pos=n,g=m,c=1,n=s