Original

सत्यं च समता चैव दमश्चैव न संशयः ।अमात्सर्यं क्षमा चैव ह्रीस्तितिक्षानसूयता ॥ ८ ॥

Segmented

सत्यम् च सम-ता च एव दमः च एव न संशयः अमात्सर्यम् क्षमा च एव ह्रीः तितिक्षा अनसूय-ता

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
सम सम pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
दमः दम pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अमात्सर्यम् अमात्सर्य pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
तितिक्षा तितिक्षा pos=n,g=f,c=1,n=s
अनसूय अनसूय pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s